A 151-5 Gāyatrīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 151/5
Title: Gāyatrīhṛdaya
Dimensions: 22.5 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1394
Remarks:


Reel No. A 151-5 Inventory No. 22598

Title Gāyatrīhṛdaya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 22.5 x 10.0 cm

Folios 9

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand under the marginal title gā. hṛ. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/1394

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

oṃ namo bhagavate vāsudevāya ○

atha gāyatrīhṛdayaḥ || 

hari (!) oṃ

(2) asya śrīgāyatrīhṛdayastotramaṃtrasya brahmāviṣṇumaheśvarāṛṣayaḥ gāyatrīchando (3) 'gnir devatā akāro bījaṃ ukāraśaktiḥ makāra kīlakaṃ gāyatrīpṛtaye (!) jape viniyogaḥ  (!) (fol. 1v1–3)

End

apeyāpānāt (!) pūto bhavati | (4) sarvatirthasnāto (!) bhavati || sarvvavedājñāto (!) bhavati || sarvvakratujvā (!) bhavati || (5) ābrahmacāriḥ saḥ brahmacāri (!) bhavati || sahasralakṣagāyatrījapamānā(6)ya phalāni bhavati (!)  || aṣṭau brāhmaṇān grahayitvā (!) brahmaloke mahiyate (!) || (fol. 9r3–6)

Colophon

iti (7) gāyatrīhṛdayaṃ saṃpūrṇaṃ samāptaṃ śubhamḥ (!)  || || ❁ || ❁ || ❁ || ❁ (fol. 9r6–7)

Microfilm Details

Reel No. A 151/5

Date of Filming 10-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-08-2005

Bibliography